Declension table of ?sukaṇḍu

Deva

MasculineSingularDualPlural
Nominativesukaṇḍuḥ sukaṇḍū sukaṇḍavaḥ
Vocativesukaṇḍo sukaṇḍū sukaṇḍavaḥ
Accusativesukaṇḍum sukaṇḍū sukaṇḍūn
Instrumentalsukaṇḍunā sukaṇḍubhyām sukaṇḍubhiḥ
Dativesukaṇḍave sukaṇḍubhyām sukaṇḍubhyaḥ
Ablativesukaṇḍoḥ sukaṇḍubhyām sukaṇḍubhyaḥ
Genitivesukaṇḍoḥ sukaṇḍvoḥ sukaṇḍūnām
Locativesukaṇḍau sukaṇḍvoḥ sukaṇḍuṣu

Compound sukaṇḍu -

Adverb -sukaṇḍu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria