Declension table of ?sukṣma

Deva

MasculineSingularDualPlural
Nominativesukṣmaḥ sukṣmau sukṣmāḥ
Vocativesukṣma sukṣmau sukṣmāḥ
Accusativesukṣmam sukṣmau sukṣmān
Instrumentalsukṣmeṇa sukṣmābhyām sukṣmaiḥ sukṣmebhiḥ
Dativesukṣmāya sukṣmābhyām sukṣmebhyaḥ
Ablativesukṣmāt sukṣmābhyām sukṣmebhyaḥ
Genitivesukṣmasya sukṣmayoḥ sukṣmāṇām
Locativesukṣme sukṣmayoḥ sukṣmeṣu

Compound sukṣma -

Adverb -sukṣmam -sukṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria