Declension table of ?sukṣetratā

Deva

FeminineSingularDualPlural
Nominativesukṣetratā sukṣetrate sukṣetratāḥ
Vocativesukṣetrate sukṣetrate sukṣetratāḥ
Accusativesukṣetratām sukṣetrate sukṣetratāḥ
Instrumentalsukṣetratayā sukṣetratābhyām sukṣetratābhiḥ
Dativesukṣetratāyai sukṣetratābhyām sukṣetratābhyaḥ
Ablativesukṣetratāyāḥ sukṣetratābhyām sukṣetratābhyaḥ
Genitivesukṣetratāyāḥ sukṣetratayoḥ sukṣetratānām
Locativesukṣetratāyām sukṣetratayoḥ sukṣetratāsu

Adverb -sukṣetratam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria