Declension table of ?sukṛṣṇā

Deva

FeminineSingularDualPlural
Nominativesukṛṣṇā sukṛṣṇe sukṛṣṇāḥ
Vocativesukṛṣṇe sukṛṣṇe sukṛṣṇāḥ
Accusativesukṛṣṇām sukṛṣṇe sukṛṣṇāḥ
Instrumentalsukṛṣṇayā sukṛṣṇābhyām sukṛṣṇābhiḥ
Dativesukṛṣṇāyai sukṛṣṇābhyām sukṛṣṇābhyaḥ
Ablativesukṛṣṇāyāḥ sukṛṣṇābhyām sukṛṣṇābhyaḥ
Genitivesukṛṣṇāyāḥ sukṛṣṇayoḥ sukṛṣṇānām
Locativesukṛṣṇāyām sukṛṣṇayoḥ sukṛṣṇāsu

Adverb -sukṛṣṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria