Declension table of ?suhutakṛt

Deva

NeuterSingularDualPlural
Nominativesuhutakṛt suhutakṛtī suhutakṛnti
Vocativesuhutakṛt suhutakṛtī suhutakṛnti
Accusativesuhutakṛt suhutakṛtī suhutakṛnti
Instrumentalsuhutakṛtā suhutakṛdbhyām suhutakṛdbhiḥ
Dativesuhutakṛte suhutakṛdbhyām suhutakṛdbhyaḥ
Ablativesuhutakṛtaḥ suhutakṛdbhyām suhutakṛdbhyaḥ
Genitivesuhutakṛtaḥ suhutakṛtoḥ suhutakṛtām
Locativesuhutakṛti suhutakṛtoḥ suhutakṛtsu

Compound suhutakṛt -

Adverb -suhutakṛt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria