Declension table of ?suhemantā

Deva

FeminineSingularDualPlural
Nominativesuhemantā suhemante suhemantāḥ
Vocativesuhemante suhemante suhemantāḥ
Accusativesuhemantām suhemante suhemantāḥ
Instrumentalsuhemantayā suhemantābhyām suhemantābhiḥ
Dativesuhemantāyai suhemantābhyām suhemantābhyaḥ
Ablativesuhemantāyāḥ suhemantābhyām suhemantābhyaḥ
Genitivesuhemantāyāḥ suhemantayoḥ suhemantānām
Locativesuhemantāyām suhemantayoḥ suhemantāsu

Adverb -suhemantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria