Declension table of ?suhavītunāman

Deva

MasculineSingularDualPlural
Nominativesuhavītunāmā suhavītunāmānau suhavītunāmānaḥ
Vocativesuhavītunāman suhavītunāmānau suhavītunāmānaḥ
Accusativesuhavītunāmānam suhavītunāmānau suhavītunāmnaḥ
Instrumentalsuhavītunāmnā suhavītunāmabhyām suhavītunāmabhiḥ
Dativesuhavītunāmne suhavītunāmabhyām suhavītunāmabhyaḥ
Ablativesuhavītunāmnaḥ suhavītunāmabhyām suhavītunāmabhyaḥ
Genitivesuhavītunāmnaḥ suhavītunāmnoḥ suhavītunāmnām
Locativesuhavītunāmni suhavītunāmani suhavītunāmnoḥ suhavītunāmasu

Compound suhavītunāma -

Adverb -suhavītunāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria