Declension table of ?suhantu

Deva

NeuterSingularDualPlural
Nominativesuhantu suhantunī suhantūni
Vocativesuhantu suhantunī suhantūni
Accusativesuhantu suhantunī suhantūni
Instrumentalsuhantunā suhantubhyām suhantubhiḥ
Dativesuhantune suhantubhyām suhantubhyaḥ
Ablativesuhantunaḥ suhantubhyām suhantubhyaḥ
Genitivesuhantunaḥ suhantunoḥ suhantūnām
Locativesuhantuni suhantunoḥ suhantuṣu

Compound suhantu -

Adverb -suhantu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria