Declension table of ?suhāsa

Deva

NeuterSingularDualPlural
Nominativesuhāsam suhāse suhāsāni
Vocativesuhāsa suhāse suhāsāni
Accusativesuhāsam suhāse suhāsāni
Instrumentalsuhāsena suhāsābhyām suhāsaiḥ
Dativesuhāsāya suhāsābhyām suhāsebhyaḥ
Ablativesuhāsāt suhāsābhyām suhāsebhyaḥ
Genitivesuhāsasya suhāsayoḥ suhāsānām
Locativesuhāse suhāsayoḥ suhāseṣu

Compound suhāsa -

Adverb -suhāsam -suhāsāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria