Declension table of ?suhṛttamā

Deva

FeminineSingularDualPlural
Nominativesuhṛttamā suhṛttame suhṛttamāḥ
Vocativesuhṛttame suhṛttame suhṛttamāḥ
Accusativesuhṛttamām suhṛttame suhṛttamāḥ
Instrumentalsuhṛttamayā suhṛttamābhyām suhṛttamābhiḥ
Dativesuhṛttamāyai suhṛttamābhyām suhṛttamābhyaḥ
Ablativesuhṛttamāyāḥ suhṛttamābhyām suhṛttamābhyaḥ
Genitivesuhṛttamāyāḥ suhṛttamayoḥ suhṛttamānām
Locativesuhṛttamāyām suhṛttamayoḥ suhṛttamāsu

Adverb -suhṛttamam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria