Declension table of ?suhṛtprāpti

Deva

FeminineSingularDualPlural
Nominativesuhṛtprāptiḥ suhṛtprāptī suhṛtprāptayaḥ
Vocativesuhṛtprāpte suhṛtprāptī suhṛtprāptayaḥ
Accusativesuhṛtprāptim suhṛtprāptī suhṛtprāptīḥ
Instrumentalsuhṛtprāptyā suhṛtprāptibhyām suhṛtprāptibhiḥ
Dativesuhṛtprāptyai suhṛtprāptaye suhṛtprāptibhyām suhṛtprāptibhyaḥ
Ablativesuhṛtprāptyāḥ suhṛtprāpteḥ suhṛtprāptibhyām suhṛtprāptibhyaḥ
Genitivesuhṛtprāptyāḥ suhṛtprāpteḥ suhṛtprāptyoḥ suhṛtprāptīnām
Locativesuhṛtprāptyām suhṛtprāptau suhṛtprāptyoḥ suhṛtprāptiṣu

Compound suhṛtprāpti -

Adverb -suhṛtprāpti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria