Declension table of ?suhṛnmukha

Deva

NeuterSingularDualPlural
Nominativesuhṛnmukham suhṛnmukhe suhṛnmukhāni
Vocativesuhṛnmukha suhṛnmukhe suhṛnmukhāni
Accusativesuhṛnmukham suhṛnmukhe suhṛnmukhāni
Instrumentalsuhṛnmukhena suhṛnmukhābhyām suhṛnmukhaiḥ
Dativesuhṛnmukhāya suhṛnmukhābhyām suhṛnmukhebhyaḥ
Ablativesuhṛnmukhāt suhṛnmukhābhyām suhṛnmukhebhyaḥ
Genitivesuhṛnmukhasya suhṛnmukhayoḥ suhṛnmukhānām
Locativesuhṛnmukhe suhṛnmukhayoḥ suhṛnmukheṣu

Compound suhṛnmukha -

Adverb -suhṛnmukham -suhṛnmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria