Declension table of ?suhṛnmukha

Deva

MasculineSingularDualPlural
Nominativesuhṛnmukhaḥ suhṛnmukhau suhṛnmukhāḥ
Vocativesuhṛnmukha suhṛnmukhau suhṛnmukhāḥ
Accusativesuhṛnmukham suhṛnmukhau suhṛnmukhān
Instrumentalsuhṛnmukhena suhṛnmukhābhyām suhṛnmukhaiḥ suhṛnmukhebhiḥ
Dativesuhṛnmukhāya suhṛnmukhābhyām suhṛnmukhebhyaḥ
Ablativesuhṛnmukhāt suhṛnmukhābhyām suhṛnmukhebhyaḥ
Genitivesuhṛnmukhasya suhṛnmukhayoḥ suhṛnmukhānām
Locativesuhṛnmukhe suhṛnmukhayoḥ suhṛnmukheṣu

Compound suhṛnmukha -

Adverb -suhṛnmukham -suhṛnmukhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria