Declension table of ?suhṛlliṅgadhara

Deva

NeuterSingularDualPlural
Nominativesuhṛlliṅgadharam suhṛlliṅgadhare suhṛlliṅgadharāṇi
Vocativesuhṛlliṅgadhara suhṛlliṅgadhare suhṛlliṅgadharāṇi
Accusativesuhṛlliṅgadharam suhṛlliṅgadhare suhṛlliṅgadharāṇi
Instrumentalsuhṛlliṅgadhareṇa suhṛlliṅgadharābhyām suhṛlliṅgadharaiḥ
Dativesuhṛlliṅgadharāya suhṛlliṅgadharābhyām suhṛlliṅgadharebhyaḥ
Ablativesuhṛlliṅgadharāt suhṛlliṅgadharābhyām suhṛlliṅgadharebhyaḥ
Genitivesuhṛlliṅgadharasya suhṛlliṅgadharayoḥ suhṛlliṅgadharāṇām
Locativesuhṛlliṅgadhare suhṛlliṅgadharayoḥ suhṛlliṅgadhareṣu

Compound suhṛlliṅgadhara -

Adverb -suhṛlliṅgadharam -suhṛlliṅgadharāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria