Declension table of ?suhṛdadruh

Deva

MasculineSingularDualPlural
Nominativesuhṛdadhruṭ suhṛdadhruk suhṛdadruhau suhṛdadruhaḥ
Vocativesuhṛdadhruṭ suhṛdadhruk suhṛdadruhau suhṛdadruhaḥ
Accusativesuhṛdadruham suhṛdadruhau suhṛdadruhaḥ
Instrumentalsuhṛdadruhā suhṛdadhruḍbhyām suhṛdadhrugbhyām suhṛdadhruḍbhiḥ suhṛdadhrugbhiḥ
Dativesuhṛdadruhe suhṛdadhruḍbhyām suhṛdadhrugbhyām suhṛdadhruḍbhyaḥ suhṛdadhrugbhyaḥ
Ablativesuhṛdadruhaḥ suhṛdadhruḍbhyām suhṛdadhrugbhyām suhṛdadhruḍbhyaḥ suhṛdadhrugbhyaḥ
Genitivesuhṛdadruhaḥ suhṛdadruhoḥ suhṛdadruhām
Locativesuhṛdadruhi suhṛdadruhoḥ suhṛdadhruṭsu suhṛdadhrukṣu

Compound suhṛdadhruk - suhṛdadhruṭ -

Adverb -suhṛdadhruk -suhṛdadhruṭ

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria