Declension table of ?suguptatara

Deva

MasculineSingularDualPlural
Nominativesuguptataraḥ suguptatarau suguptatarāḥ
Vocativesuguptatara suguptatarau suguptatarāḥ
Accusativesuguptataram suguptatarau suguptatarān
Instrumentalsuguptatareṇa suguptatarābhyām suguptataraiḥ suguptatarebhiḥ
Dativesuguptatarāya suguptatarābhyām suguptatarebhyaḥ
Ablativesuguptatarāt suguptatarābhyām suguptatarebhyaḥ
Genitivesuguptatarasya suguptatarayoḥ suguptatarāṇām
Locativesuguptatare suguptatarayoḥ suguptatareṣu

Compound suguptatara -

Adverb -suguptataram -suguptatarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria