Declension table of ?suguptabhāṇḍā

Deva

FeminineSingularDualPlural
Nominativesuguptabhāṇḍā suguptabhāṇḍe suguptabhāṇḍāḥ
Vocativesuguptabhāṇḍe suguptabhāṇḍe suguptabhāṇḍāḥ
Accusativesuguptabhāṇḍām suguptabhāṇḍe suguptabhāṇḍāḥ
Instrumentalsuguptabhāṇḍayā suguptabhāṇḍābhyām suguptabhāṇḍābhiḥ
Dativesuguptabhāṇḍāyai suguptabhāṇḍābhyām suguptabhāṇḍābhyaḥ
Ablativesuguptabhāṇḍāyāḥ suguptabhāṇḍābhyām suguptabhāṇḍābhyaḥ
Genitivesuguptabhāṇḍāyāḥ suguptabhāṇḍayoḥ suguptabhāṇḍānām
Locativesuguptabhāṇḍāyām suguptabhāṇḍayoḥ suguptabhāṇḍāsu

Adverb -suguptabhāṇḍam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria