Declension table of sugrīva

Deva

NeuterSingularDualPlural
Nominativesugrīvam sugrīve sugrīvāṇi
Vocativesugrīva sugrīve sugrīvāṇi
Accusativesugrīvam sugrīve sugrīvāṇi
Instrumentalsugrīveṇa sugrīvābhyām sugrīvaiḥ
Dativesugrīvāya sugrīvābhyām sugrīvebhyaḥ
Ablativesugrīvāt sugrīvābhyām sugrīvebhyaḥ
Genitivesugrīvasya sugrīvayoḥ sugrīvāṇām
Locativesugrīve sugrīvayoḥ sugrīveṣu

Compound sugrīva -

Adverb -sugrīvam -sugrīvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria