Declension table of ?sugrāhya

Deva

NeuterSingularDualPlural
Nominativesugrāhyam sugrāhye sugrāhyāṇi
Vocativesugrāhya sugrāhye sugrāhyāṇi
Accusativesugrāhyam sugrāhye sugrāhyāṇi
Instrumentalsugrāhyeṇa sugrāhyābhyām sugrāhyaiḥ
Dativesugrāhyāya sugrāhyābhyām sugrāhyebhyaḥ
Ablativesugrāhyāt sugrāhyābhyām sugrāhyebhyaḥ
Genitivesugrāhyasya sugrāhyayoḥ sugrāhyāṇām
Locativesugrāhye sugrāhyayoḥ sugrāhyeṣu

Compound sugrāhya -

Adverb -sugrāhyam -sugrāhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria