Declension table of ?sugmya

Deva

NeuterSingularDualPlural
Nominativesugmyam sugmye sugmyāni
Vocativesugmya sugmye sugmyāni
Accusativesugmyam sugmye sugmyāni
Instrumentalsugmyena sugmyābhyām sugmyaiḥ
Dativesugmyāya sugmyābhyām sugmyebhyaḥ
Ablativesugmyāt sugmyābhyām sugmyebhyaḥ
Genitivesugmyasya sugmyayoḥ sugmyānām
Locativesugmye sugmyayoḥ sugmyeṣu

Compound sugmya -

Adverb -sugmyam -sugmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria