Declension table of ?sugavya

Deva

NeuterSingularDualPlural
Nominativesugavyam sugavye sugavyāni
Vocativesugavya sugavye sugavyāni
Accusativesugavyam sugavye sugavyāni
Instrumentalsugavyena sugavyābhyām sugavyaiḥ
Dativesugavyāya sugavyābhyām sugavyebhyaḥ
Ablativesugavyāt sugavyābhyām sugavyebhyaḥ
Genitivesugavyasya sugavyayoḥ sugavyānām
Locativesugavye sugavyayoḥ sugavyeṣu

Compound sugavya -

Adverb -sugavyam -sugavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria