Declension table of ?sugandhimūṣikā

Deva

FeminineSingularDualPlural
Nominativesugandhimūṣikā sugandhimūṣike sugandhimūṣikāḥ
Vocativesugandhimūṣike sugandhimūṣike sugandhimūṣikāḥ
Accusativesugandhimūṣikām sugandhimūṣike sugandhimūṣikāḥ
Instrumentalsugandhimūṣikayā sugandhimūṣikābhyām sugandhimūṣikābhiḥ
Dativesugandhimūṣikāyai sugandhimūṣikābhyām sugandhimūṣikābhyaḥ
Ablativesugandhimūṣikāyāḥ sugandhimūṣikābhyām sugandhimūṣikābhyaḥ
Genitivesugandhimūṣikāyāḥ sugandhimūṣikayoḥ sugandhimūṣikāṇām
Locativesugandhimūṣikāyām sugandhimūṣikayoḥ sugandhimūṣikāsu

Adverb -sugandhimūṣikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria