Declension table of ?sugandhamūlā

Deva

FeminineSingularDualPlural
Nominativesugandhamūlā sugandhamūle sugandhamūlāḥ
Vocativesugandhamūle sugandhamūle sugandhamūlāḥ
Accusativesugandhamūlām sugandhamūle sugandhamūlāḥ
Instrumentalsugandhamūlayā sugandhamūlābhyām sugandhamūlābhiḥ
Dativesugandhamūlāyai sugandhamūlābhyām sugandhamūlābhyaḥ
Ablativesugandhamūlāyāḥ sugandhamūlābhyām sugandhamūlābhyaḥ
Genitivesugandhamūlāyāḥ sugandhamūlayoḥ sugandhamūlānām
Locativesugandhamūlāyām sugandhamūlayoḥ sugandhamūlāsu

Adverb -sugandhamūlam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria