Declension table of ?sugandhāḍhyā

Deva

FeminineSingularDualPlural
Nominativesugandhāḍhyā sugandhāḍhye sugandhāḍhyāḥ
Vocativesugandhāḍhye sugandhāḍhye sugandhāḍhyāḥ
Accusativesugandhāḍhyām sugandhāḍhye sugandhāḍhyāḥ
Instrumentalsugandhāḍhyayā sugandhāḍhyābhyām sugandhāḍhyābhiḥ
Dativesugandhāḍhyāyai sugandhāḍhyābhyām sugandhāḍhyābhyaḥ
Ablativesugandhāḍhyāyāḥ sugandhāḍhyābhyām sugandhāḍhyābhyaḥ
Genitivesugandhāḍhyāyāḥ sugandhāḍhyayoḥ sugandhāḍhyānām
Locativesugandhāḍhyāyām sugandhāḍhyayoḥ sugandhāḍhyāsu

Adverb -sugandhāḍhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria