Declension table of ?sugandhāḍhya

Deva

MasculineSingularDualPlural
Nominativesugandhāḍhyaḥ sugandhāḍhyau sugandhāḍhyāḥ
Vocativesugandhāḍhya sugandhāḍhyau sugandhāḍhyāḥ
Accusativesugandhāḍhyam sugandhāḍhyau sugandhāḍhyān
Instrumentalsugandhāḍhyena sugandhāḍhyābhyām sugandhāḍhyaiḥ sugandhāḍhyebhiḥ
Dativesugandhāḍhyāya sugandhāḍhyābhyām sugandhāḍhyebhyaḥ
Ablativesugandhāḍhyāt sugandhāḍhyābhyām sugandhāḍhyebhyaḥ
Genitivesugandhāḍhyasya sugandhāḍhyayoḥ sugandhāḍhyānām
Locativesugandhāḍhye sugandhāḍhyayoḥ sugandhāḍhyeṣu

Compound sugandhāḍhya -

Adverb -sugandhāḍhyam -sugandhāḍhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria