Declension table of ?sugahanā

Deva

FeminineSingularDualPlural
Nominativesugahanā sugahane sugahanāḥ
Vocativesugahane sugahane sugahanāḥ
Accusativesugahanām sugahane sugahanāḥ
Instrumentalsugahanayā sugahanābhyām sugahanābhiḥ
Dativesugahanāyai sugahanābhyām sugahanābhyaḥ
Ablativesugahanāyāḥ sugahanābhyām sugahanābhyaḥ
Genitivesugahanāyāḥ sugahanayoḥ sugahanānām
Locativesugahanāyām sugahanayoḥ sugahanāsu

Adverb -sugahanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria