Declension table of ?sugahana

Deva

MasculineSingularDualPlural
Nominativesugahanaḥ sugahanau sugahanāḥ
Vocativesugahana sugahanau sugahanāḥ
Accusativesugahanam sugahanau sugahanān
Instrumentalsugahanena sugahanābhyām sugahanaiḥ sugahanebhiḥ
Dativesugahanāya sugahanābhyām sugahanebhyaḥ
Ablativesugahanāt sugahanābhyām sugahanebhyaḥ
Genitivesugahanasya sugahanayoḥ sugahanānām
Locativesugahane sugahanayoḥ sugahaneṣu

Compound sugahana -

Adverb -sugahanam -sugahanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria