Declension table of ?sugātu

Deva

MasculineSingularDualPlural
Nominativesugātuḥ sugātū sugātavaḥ
Vocativesugāto sugātū sugātavaḥ
Accusativesugātum sugātū sugātūn
Instrumentalsugātunā sugātubhyām sugātubhiḥ
Dativesugātave sugātubhyām sugātubhyaḥ
Ablativesugātoḥ sugātubhyām sugātubhyaḥ
Genitivesugātoḥ sugātvoḥ sugātūnām
Locativesugātau sugātvoḥ sugātuṣu

Compound sugātu -

Adverb -sugātu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria