Declension table of ?sugaṇitā

Deva

FeminineSingularDualPlural
Nominativesugaṇitā sugaṇite sugaṇitāḥ
Vocativesugaṇite sugaṇite sugaṇitāḥ
Accusativesugaṇitām sugaṇite sugaṇitāḥ
Instrumentalsugaṇitayā sugaṇitābhyām sugaṇitābhiḥ
Dativesugaṇitāyai sugaṇitābhyām sugaṇitābhyaḥ
Ablativesugaṇitāyāḥ sugaṇitābhyām sugaṇitābhyaḥ
Genitivesugaṇitāyāḥ sugaṇitayoḥ sugaṇitānām
Locativesugaṇitāyām sugaṇitayoḥ sugaṇitāsu

Adverb -sugaṇitam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria