Declension table of ?suṣūta

Deva

NeuterSingularDualPlural
Nominativesuṣūtam suṣūte suṣūtāni
Vocativesuṣūta suṣūte suṣūtāni
Accusativesuṣūtam suṣūte suṣūtāni
Instrumentalsuṣūtena suṣūtābhyām suṣūtaiḥ
Dativesuṣūtāya suṣūtābhyām suṣūtebhyaḥ
Ablativesuṣūtāt suṣūtābhyām suṣūtebhyaḥ
Genitivesuṣūtasya suṣūtayoḥ suṣūtānām
Locativesuṣūte suṣūtayoḥ suṣūteṣu

Compound suṣūta -

Adverb -suṣūtam -suṣūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria