Declension table of ?suṣuti

Deva

FeminineSingularDualPlural
Nominativesuṣutiḥ suṣutī suṣutayaḥ
Vocativesuṣute suṣutī suṣutayaḥ
Accusativesuṣutim suṣutī suṣutīḥ
Instrumentalsuṣutyā suṣutibhyām suṣutibhiḥ
Dativesuṣutyai suṣutaye suṣutibhyām suṣutibhyaḥ
Ablativesuṣutyāḥ suṣuteḥ suṣutibhyām suṣutibhyaḥ
Genitivesuṣutyāḥ suṣuteḥ suṣutyoḥ suṣutīnām
Locativesuṣutyām suṣutau suṣutyoḥ suṣutiṣu

Compound suṣuti -

Adverb -suṣuti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria