Declension table of ?suṣma

Deva

NeuterSingularDualPlural
Nominativesuṣmam suṣme suṣmāṇi
Vocativesuṣma suṣme suṣmāṇi
Accusativesuṣmam suṣme suṣmāṇi
Instrumentalsuṣmeṇa suṣmābhyām suṣmaiḥ
Dativesuṣmāya suṣmābhyām suṣmebhyaḥ
Ablativesuṣmāt suṣmābhyām suṣmebhyaḥ
Genitivesuṣmasya suṣmayoḥ suṣmāṇām
Locativesuṣme suṣmayoḥ suṣmeṣu

Compound suṣma -

Adverb -suṣmam -suṣmāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria