Declension table of ?suṣkanta

Deva

MasculineSingularDualPlural
Nominativesuṣkantaḥ suṣkantau suṣkantāḥ
Vocativesuṣkanta suṣkantau suṣkantāḥ
Accusativesuṣkantam suṣkantau suṣkantān
Instrumentalsuṣkantena suṣkantābhyām suṣkantaiḥ suṣkantebhiḥ
Dativesuṣkantāya suṣkantābhyām suṣkantebhyaḥ
Ablativesuṣkantāt suṣkantābhyām suṣkantebhyaḥ
Genitivesuṣkantasya suṣkantayoḥ suṣkantānām
Locativesuṣkante suṣkantayoḥ suṣkanteṣu

Compound suṣkanta -

Adverb -suṣkantam -suṣkantāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria