Declension table of ?suṣiravatā

Deva

FeminineSingularDualPlural
Nominativesuṣiravatā suṣiravate suṣiravatāḥ
Vocativesuṣiravate suṣiravate suṣiravatāḥ
Accusativesuṣiravatām suṣiravate suṣiravatāḥ
Instrumentalsuṣiravatayā suṣiravatābhyām suṣiravatābhiḥ
Dativesuṣiravatāyai suṣiravatābhyām suṣiravatābhyaḥ
Ablativesuṣiravatāyāḥ suṣiravatābhyām suṣiravatābhyaḥ
Genitivesuṣiravatāyāḥ suṣiravatayoḥ suṣiravatānām
Locativesuṣiravatāyām suṣiravatayoḥ suṣiravatāsu

Adverb -suṣiravatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria