Declension table of ?suṣi

Deva

MasculineSingularDualPlural
Nominativesuṣiḥ suṣī suṣayaḥ
Vocativesuṣe suṣī suṣayaḥ
Accusativesuṣim suṣī suṣīn
Instrumentalsuṣiṇā suṣibhyām suṣibhiḥ
Dativesuṣaye suṣibhyām suṣibhyaḥ
Ablativesuṣeḥ suṣibhyām suṣibhyaḥ
Genitivesuṣeḥ suṣyoḥ suṣīṇām
Locativesuṣau suṣyoḥ suṣiṣu

Compound suṣi -

Adverb -suṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria