Declension table of ?suṣedhā

Deva

FeminineSingularDualPlural
Nominativesuṣedhā suṣedhe suṣedhāḥ
Vocativesuṣedhe suṣedhe suṣedhāḥ
Accusativesuṣedhām suṣedhe suṣedhāḥ
Instrumentalsuṣedhayā suṣedhābhyām suṣedhābhiḥ
Dativesuṣedhāyai suṣedhābhyām suṣedhābhyaḥ
Ablativesuṣedhāyāḥ suṣedhābhyām suṣedhābhyaḥ
Genitivesuṣedhāyāḥ suṣedhayoḥ suṣedhānām
Locativesuṣedhāyām suṣedhayoḥ suṣedhāsu

Adverb -suṣedham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria