Declension table of ?suṣeṇa

Deva

MasculineSingularDualPlural
Nominativesuṣeṇaḥ suṣeṇau suṣeṇāḥ
Vocativesuṣeṇa suṣeṇau suṣeṇāḥ
Accusativesuṣeṇam suṣeṇau suṣeṇān
Instrumentalsuṣeṇena suṣeṇābhyām suṣeṇaiḥ suṣeṇebhiḥ
Dativesuṣeṇāya suṣeṇābhyām suṣeṇebhyaḥ
Ablativesuṣeṇāt suṣeṇābhyām suṣeṇebhyaḥ
Genitivesuṣeṇasya suṣeṇayoḥ suṣeṇānām
Locativesuṣeṇe suṣeṇayoḥ suṣeṇeṣu

Compound suṣeṇa -

Adverb -suṣeṇam -suṣeṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria