Declension table of ?suṣavī

Deva

FeminineSingularDualPlural
Nominativesuṣavī suṣavyau suṣavyaḥ
Vocativesuṣavi suṣavyau suṣavyaḥ
Accusativesuṣavīm suṣavyau suṣavīḥ
Instrumentalsuṣavyā suṣavībhyām suṣavībhiḥ
Dativesuṣavyai suṣavībhyām suṣavībhyaḥ
Ablativesuṣavyāḥ suṣavībhyām suṣavībhyaḥ
Genitivesuṣavyāḥ suṣavyoḥ suṣavīṇām
Locativesuṣavyām suṣavyoḥ suṣavīṣu

Compound suṣavi - suṣavī -

Adverb -suṣavi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria