Declension table of ?suṣada

Deva

NeuterSingularDualPlural
Nominativesuṣadam suṣade suṣadāni
Vocativesuṣada suṣade suṣadāni
Accusativesuṣadam suṣade suṣadāni
Instrumentalsuṣadena suṣadābhyām suṣadaiḥ
Dativesuṣadāya suṣadābhyām suṣadebhyaḥ
Ablativesuṣadāt suṣadābhyām suṣadebhyaḥ
Genitivesuṣadasya suṣadayoḥ suṣadānām
Locativesuṣade suṣadayoḥ suṣadeṣu

Compound suṣada -

Adverb -suṣadam -suṣadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria