Declension table of suṣāman

Deva

NeuterSingularDualPlural
Nominativesuṣāma suṣāmṇī suṣāmāṇi
Vocativesuṣāman suṣāma suṣāmṇī suṣāmāṇi
Accusativesuṣāma suṣāmṇī suṣāmāṇi
Instrumentalsuṣāmṇā suṣāmabhyām suṣāmabhiḥ
Dativesuṣāmṇe suṣāmabhyām suṣāmabhyaḥ
Ablativesuṣāmṇaḥ suṣāmabhyām suṣāmabhyaḥ
Genitivesuṣāmṇaḥ suṣāmṇoḥ suṣāmṇām
Locativesuṣāmṇi suṣāmaṇi suṣāmṇoḥ suṣāmasu

Compound suṣāma -

Adverb -suṣāma -suṣāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria