Declension table of ?suṣaṃsad

Deva

NeuterSingularDualPlural
Nominativesuṣaṃsat suṣaṃsadī suṣaṃsandi
Vocativesuṣaṃsat suṣaṃsadī suṣaṃsandi
Accusativesuṣaṃsat suṣaṃsadī suṣaṃsandi
Instrumentalsuṣaṃsadā suṣaṃsadbhyām suṣaṃsadbhiḥ
Dativesuṣaṃsade suṣaṃsadbhyām suṣaṃsadbhyaḥ
Ablativesuṣaṃsadaḥ suṣaṃsadbhyām suṣaṃsadbhyaḥ
Genitivesuṣaṃsadaḥ suṣaṃsadoḥ suṣaṃsadām
Locativesuṣaṃsadi suṣaṃsadoḥ suṣaṃsatsu

Compound suṣaṃsat -

Adverb -suṣaṃsat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria