Declension table of ?suṣaṃsad

Deva

MasculineSingularDualPlural
Nominativesuṣaṃsat suṣaṃsadau suṣaṃsadaḥ
Vocativesuṣaṃsat suṣaṃsadau suṣaṃsadaḥ
Accusativesuṣaṃsadam suṣaṃsadau suṣaṃsadaḥ
Instrumentalsuṣaṃsadā suṣaṃsadbhyām suṣaṃsadbhiḥ
Dativesuṣaṃsade suṣaṃsadbhyām suṣaṃsadbhyaḥ
Ablativesuṣaṃsadaḥ suṣaṃsadbhyām suṣaṃsadbhyaḥ
Genitivesuṣaṃsadaḥ suṣaṃsadoḥ suṣaṃsadām
Locativesuṣaṃsadi suṣaṃsadoḥ suṣaṃsatsu

Compound suṣaṃsat -

Adverb -suṣaṃsat

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria