Declension table of ?suṣṭutā

Deva

FeminineSingularDualPlural
Nominativesuṣṭutā suṣṭute suṣṭutāḥ
Vocativesuṣṭute suṣṭute suṣṭutāḥ
Accusativesuṣṭutām suṣṭute suṣṭutāḥ
Instrumentalsuṣṭutayā suṣṭutābhyām suṣṭutābhiḥ
Dativesuṣṭutāyai suṣṭutābhyām suṣṭutābhyaḥ
Ablativesuṣṭutāyāḥ suṣṭutābhyām suṣṭutābhyaḥ
Genitivesuṣṭutāyāḥ suṣṭutayoḥ suṣṭutānām
Locativesuṣṭutāyām suṣṭutayoḥ suṣṭutāsu

Adverb -suṣṭutam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria