Declension table of ?suṣṭuta

Deva

NeuterSingularDualPlural
Nominativesuṣṭutam suṣṭute suṣṭutāni
Vocativesuṣṭuta suṣṭute suṣṭutāni
Accusativesuṣṭutam suṣṭute suṣṭutāni
Instrumentalsuṣṭutena suṣṭutābhyām suṣṭutaiḥ
Dativesuṣṭutāya suṣṭutābhyām suṣṭutebhyaḥ
Ablativesuṣṭutāt suṣṭutābhyām suṣṭutebhyaḥ
Genitivesuṣṭutasya suṣṭutayoḥ suṣṭutānām
Locativesuṣṭute suṣṭutayoḥ suṣṭuteṣu

Compound suṣṭuta -

Adverb -suṣṭutam -suṣṭutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria