Declension table of ?suṣṭubhā

Deva

FeminineSingularDualPlural
Nominativesuṣṭubhā suṣṭubhe suṣṭubhāḥ
Vocativesuṣṭubhe suṣṭubhe suṣṭubhāḥ
Accusativesuṣṭubhām suṣṭubhe suṣṭubhāḥ
Instrumentalsuṣṭubhayā suṣṭubhābhyām suṣṭubhābhiḥ
Dativesuṣṭubhāyai suṣṭubhābhyām suṣṭubhābhyaḥ
Ablativesuṣṭubhāyāḥ suṣṭubhābhyām suṣṭubhābhyaḥ
Genitivesuṣṭubhāyāḥ suṣṭubhayoḥ suṣṭubhānām
Locativesuṣṭubhāyām suṣṭubhayoḥ suṣṭubhāsu

Adverb -suṣṭubham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria