Declension table of ?suṣṭhudvāra

Deva

NeuterSingularDualPlural
Nominativesuṣṭhudvāram suṣṭhudvāre suṣṭhudvārāṇi
Vocativesuṣṭhudvāra suṣṭhudvāre suṣṭhudvārāṇi
Accusativesuṣṭhudvāram suṣṭhudvāre suṣṭhudvārāṇi
Instrumentalsuṣṭhudvāreṇa suṣṭhudvārābhyām suṣṭhudvāraiḥ
Dativesuṣṭhudvārāya suṣṭhudvārābhyām suṣṭhudvārebhyaḥ
Ablativesuṣṭhudvārāt suṣṭhudvārābhyām suṣṭhudvārebhyaḥ
Genitivesuṣṭhudvārasya suṣṭhudvārayoḥ suṣṭhudvārāṇām
Locativesuṣṭhudvāre suṣṭhudvārayoḥ suṣṭhudvāreṣu

Compound suṣṭhudvāra -

Adverb -suṣṭhudvāram -suṣṭhudvārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria