Declension table of ?suṣṭhāmanā

Deva

FeminineSingularDualPlural
Nominativesuṣṭhāmanā suṣṭhāmane suṣṭhāmanāḥ
Vocativesuṣṭhāmane suṣṭhāmane suṣṭhāmanāḥ
Accusativesuṣṭhāmanām suṣṭhāmane suṣṭhāmanāḥ
Instrumentalsuṣṭhāmanayā suṣṭhāmanābhyām suṣṭhāmanābhiḥ
Dativesuṣṭhāmanāyai suṣṭhāmanābhyām suṣṭhāmanābhyaḥ
Ablativesuṣṭhāmanāyāḥ suṣṭhāmanābhyām suṣṭhāmanābhyaḥ
Genitivesuṣṭhāmanāyāḥ suṣṭhāmanayoḥ suṣṭhāmanānām
Locativesuṣṭhāmanāyām suṣṭhāmanayoḥ suṣṭhāmanāsu

Adverb -suṣṭhāmanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria