Declension table of ?sruvahoma

Deva

MasculineSingularDualPlural
Nominativesruvahomaḥ sruvahomau sruvahomāḥ
Vocativesruvahoma sruvahomau sruvahomāḥ
Accusativesruvahomam sruvahomau sruvahomān
Instrumentalsruvahomeṇa sruvahomābhyām sruvahomaiḥ sruvahomebhiḥ
Dativesruvahomāya sruvahomābhyām sruvahomebhyaḥ
Ablativesruvahomāt sruvahomābhyām sruvahomebhyaḥ
Genitivesruvahomasya sruvahomayoḥ sruvahomāṇām
Locativesruvahome sruvahomayoḥ sruvahomeṣu

Compound sruvahoma -

Adverb -sruvahomam -sruvahomāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria