Declension table of ?srūta

Deva

MasculineSingularDualPlural
Nominativesrūtaḥ srūtau srūtāḥ
Vocativesrūta srūtau srūtāḥ
Accusativesrūtam srūtau srūtān
Instrumentalsrūtena srūtābhyām srūtaiḥ srūtebhiḥ
Dativesrūtāya srūtābhyām srūtebhyaḥ
Ablativesrūtāt srūtābhyām srūtebhyaḥ
Genitivesrūtasya srūtayoḥ srūtānām
Locativesrūte srūtayoḥ srūteṣu

Compound srūta -

Adverb -srūtam -srūtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria