Declension table of ?srutajalā

Deva

FeminineSingularDualPlural
Nominativesrutajalā srutajale srutajalāḥ
Vocativesrutajale srutajale srutajalāḥ
Accusativesrutajalām srutajale srutajalāḥ
Instrumentalsrutajalayā srutajalābhyām srutajalābhiḥ
Dativesrutajalāyai srutajalābhyām srutajalābhyaḥ
Ablativesrutajalāyāḥ srutajalābhyām srutajalābhyaḥ
Genitivesrutajalāyāḥ srutajalayoḥ srutajalānām
Locativesrutajalāyām srutajalayoḥ srutajalāsu

Adverb -srutajalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria